Declension table of ?anyūnārthavādin

Deva

MasculineSingularDualPlural
Nominativeanyūnārthavādī anyūnārthavādinau anyūnārthavādinaḥ
Vocativeanyūnārthavādin anyūnārthavādinau anyūnārthavādinaḥ
Accusativeanyūnārthavādinam anyūnārthavādinau anyūnārthavādinaḥ
Instrumentalanyūnārthavādinā anyūnārthavādibhyām anyūnārthavādibhiḥ
Dativeanyūnārthavādine anyūnārthavādibhyām anyūnārthavādibhyaḥ
Ablativeanyūnārthavādinaḥ anyūnārthavādibhyām anyūnārthavādibhyaḥ
Genitiveanyūnārthavādinaḥ anyūnārthavādinoḥ anyūnārthavādinām
Locativeanyūnārthavādini anyūnārthavādinoḥ anyūnārthavādiṣu

Compound anyūnārthavādi -

Adverb -anyūnārthavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria