सुबन्तावली ?अन्योत्पन्न

Roma

पुमान्एकद्विबहु
प्रथमाअन्योत्पन्नः अन्योत्पन्नौ अन्योत्पन्नाः
सम्बोधनम्अन्योत्पन्न अन्योत्पन्नौ अन्योत्पन्नाः
द्वितीयाअन्योत्पन्नम् अन्योत्पन्नौ अन्योत्पन्नान्
तृतीयाअन्योत्पन्नेन अन्योत्पन्नाभ्याम् अन्योत्पन्नैः अन्योत्पन्नेभिः
चतुर्थीअन्योत्पन्नाय अन्योत्पन्नाभ्याम् अन्योत्पन्नेभ्यः
पञ्चमीअन्योत्पन्नात् अन्योत्पन्नाभ्याम् अन्योत्पन्नेभ्यः
षष्ठीअन्योत्पन्नस्य अन्योत्पन्नयोः अन्योत्पन्नानाम्
सप्तमीअन्योत्पन्ने अन्योत्पन्नयोः अन्योत्पन्नेषु

समास अन्योत्पन्न

अव्यय ॰अन्योत्पन्नम् ॰अन्योत्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria