सुबन्तावली ?अन्योन्यवृत्ति

Roma

पुमान्एकद्विबहु
प्रथमाअन्योन्यवृत्तिः अन्योन्यवृत्ती अन्योन्यवृत्तयः
सम्बोधनम्अन्योन्यवृत्ते अन्योन्यवृत्ती अन्योन्यवृत्तयः
द्वितीयाअन्योन्यवृत्तिम् अन्योन्यवृत्ती अन्योन्यवृत्तीन्
तृतीयाअन्योन्यवृत्तिना अन्योन्यवृत्तिभ्याम् अन्योन्यवृत्तिभिः
चतुर्थीअन्योन्यवृत्तये अन्योन्यवृत्तिभ्याम् अन्योन्यवृत्तिभ्यः
पञ्चमीअन्योन्यवृत्तेः अन्योन्यवृत्तिभ्याम् अन्योन्यवृत्तिभ्यः
षष्ठीअन्योन्यवृत्तेः अन्योन्यवृत्त्योः अन्योन्यवृत्तीनाम्
सप्तमीअन्योन्यवृत्तौ अन्योन्यवृत्त्योः अन्योन्यवृत्तिषु

समास अन्योन्यवृत्ति

अव्यय ॰अन्योन्यवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria