सुबन्तावली ?अन्योन्यमिथुना

Roma

स्त्रीएकद्विबहु
प्रथमाअन्योन्यमिथुना अन्योन्यमिथुने अन्योन्यमिथुनाः
सम्बोधनम्अन्योन्यमिथुने अन्योन्यमिथुने अन्योन्यमिथुनाः
द्वितीयाअन्योन्यमिथुनाम् अन्योन्यमिथुने अन्योन्यमिथुनाः
तृतीयाअन्योन्यमिथुनया अन्योन्यमिथुनाभ्याम् अन्योन्यमिथुनाभिः
चतुर्थीअन्योन्यमिथुनायै अन्योन्यमिथुनाभ्याम् अन्योन्यमिथुनाभ्यः
पञ्चमीअन्योन्यमिथुनायाः अन्योन्यमिथुनाभ्याम् अन्योन्यमिथुनाभ्यः
षष्ठीअन्योन्यमिथुनायाः अन्योन्यमिथुनयोः अन्योन्यमिथुनानाम्
सप्तमीअन्योन्यमिथुनायाम् अन्योन्यमिथुनयोः अन्योन्यमिथुनासु

अव्यय ॰अन्योन्यमिथुनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria