सुबन्तावली ?अन्योन्यघात

Roma

पुमान्एकद्विबहु
प्रथमाअन्योन्यघातः अन्योन्यघातौ अन्योन्यघाताः
सम्बोधनम्अन्योन्यघात अन्योन्यघातौ अन्योन्यघाताः
द्वितीयाअन्योन्यघातम् अन्योन्यघातौ अन्योन्यघातान्
तृतीयाअन्योन्यघातेन अन्योन्यघाताभ्याम् अन्योन्यघातैः अन्योन्यघातेभिः
चतुर्थीअन्योन्यघाताय अन्योन्यघाताभ्याम् अन्योन्यघातेभ्यः
पञ्चमीअन्योन्यघातात् अन्योन्यघाताभ्याम् अन्योन्यघातेभ्यः
षष्ठीअन्योन्यघातस्य अन्योन्यघातयोः अन्योन्यघातानाम्
सप्तमीअन्योन्यघाते अन्योन्यघातयोः अन्योन्यघातेषु

समास अन्योन्यघात

अव्यय ॰अन्योन्यघातम् ॰अन्योन्यघातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria