सुबन्तावली ?अन्योन्यभाव

Roma

पुमान्एकद्विबहु
प्रथमाअन्योन्यभावः अन्योन्यभावौ अन्योन्यभावाः
सम्बोधनम्अन्योन्यभाव अन्योन्यभावौ अन्योन्यभावाः
द्वितीयाअन्योन्यभावम् अन्योन्यभावौ अन्योन्यभावान्
तृतीयाअन्योन्यभावेन अन्योन्यभावाभ्याम् अन्योन्यभावैः अन्योन्यभावेभिः
चतुर्थीअन्योन्यभावाय अन्योन्यभावाभ्याम् अन्योन्यभावेभ्यः
पञ्चमीअन्योन्यभावात् अन्योन्यभावाभ्याम् अन्योन्यभावेभ्यः
षष्ठीअन्योन्यभावस्य अन्योन्यभावयोः अन्योन्यभावानाम्
सप्तमीअन्योन्यभावे अन्योन्यभावयोः अन्योन्यभावेषु

समास अन्योन्यभाव

अव्यय ॰अन्योन्यभावम् ॰अन्योन्यभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria