सुबन्तावली ?अन्योन्यापतितत्यागिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअन्योन्यापतितत्यागिनी अन्योन्यापतितत्यागिन्यौ अन्योन्यापतितत्यागिन्यः
सम्बोधनम्अन्योन्यापतितत्यागिनि अन्योन्यापतितत्यागिन्यौ अन्योन्यापतितत्यागिन्यः
द्वितीयाअन्योन्यापतितत्यागिनीम् अन्योन्यापतितत्यागिन्यौ अन्योन्यापतितत्यागिनीः
तृतीयाअन्योन्यापतितत्यागिन्या अन्योन्यापतितत्यागिनीभ्याम् अन्योन्यापतितत्यागिनीभिः
चतुर्थीअन्योन्यापतितत्यागिन्यै अन्योन्यापतितत्यागिनीभ्याम् अन्योन्यापतितत्यागिनीभ्यः
पञ्चमीअन्योन्यापतितत्यागिन्याः अन्योन्यापतितत्यागिनीभ्याम् अन्योन्यापतितत्यागिनीभ्यः
षष्ठीअन्योन्यापतितत्यागिन्याः अन्योन्यापतितत्यागिन्योः अन्योन्यापतितत्यागिनीनाम्
सप्तमीअन्योन्यापतितत्यागिन्याम् अन्योन्यापतितत्यागिन्योः अन्योन्यापतितत्यागिनीषु

समास अन्योन्यापतितत्यागिनि अन्योन्यापतितत्यागिनी

अव्यय ॰अन्योन्यापतितत्यागिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria