सुबन्तावली ?अन्योन्यापहृत

Roma

पुमान्एकद्विबहु
प्रथमाअन्योन्यापहृतः अन्योन्यापहृतौ अन्योन्यापहृताः
सम्बोधनम्अन्योन्यापहृत अन्योन्यापहृतौ अन्योन्यापहृताः
द्वितीयाअन्योन्यापहृतम् अन्योन्यापहृतौ अन्योन्यापहृतान्
तृतीयाअन्योन्यापहृतेन अन्योन्यापहृताभ्याम् अन्योन्यापहृतैः अन्योन्यापहृतेभिः
चतुर्थीअन्योन्यापहृताय अन्योन्यापहृताभ्याम् अन्योन्यापहृतेभ्यः
पञ्चमीअन्योन्यापहृतात् अन्योन्यापहृताभ्याम् अन्योन्यापहृतेभ्यः
षष्ठीअन्योन्यापहृतस्य अन्योन्यापहृतयोः अन्योन्यापहृतानाम्
सप्तमीअन्योन्यापहृते अन्योन्यापहृतयोः अन्योन्यापहृतेषु

समास अन्योन्यापहृत

अव्यय ॰अन्योन्यापहृतम् ॰अन्योन्यापहृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria