सुबन्तावली ?अन्योन्यानुराग

Roma

पुमान्एकद्विबहु
प्रथमाअन्योन्यानुरागः अन्योन्यानुरागौ अन्योन्यानुरागाः
सम्बोधनम्अन्योन्यानुराग अन्योन्यानुरागौ अन्योन्यानुरागाः
द्वितीयाअन्योन्यानुरागम् अन्योन्यानुरागौ अन्योन्यानुरागान्
तृतीयाअन्योन्यानुरागेण अन्योन्यानुरागाभ्याम् अन्योन्यानुरागैः अन्योन्यानुरागेभिः
चतुर्थीअन्योन्यानुरागाय अन्योन्यानुरागाभ्याम् अन्योन्यानुरागेभ्यः
पञ्चमीअन्योन्यानुरागात् अन्योन्यानुरागाभ्याम् अन्योन्यानुरागेभ्यः
षष्ठीअन्योन्यानुरागस्य अन्योन्यानुरागयोः अन्योन्यानुरागाणाम्
सप्तमीअन्योन्यानुरागे अन्योन्यानुरागयोः अन्योन्यानुरागेषु

समास अन्योन्यानुराग

अव्यय ॰अन्योन्यानुरागम् ॰अन्योन्यानुरागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria