सुबन्तावली अन्योन्याभाव

Roma

पुमान्एकद्विबहु
प्रथमाअन्योन्याभावः अन्योन्याभावौ अन्योन्याभावाः
सम्बोधनम्अन्योन्याभाव अन्योन्याभावौ अन्योन्याभावाः
द्वितीयाअन्योन्याभावम् अन्योन्याभावौ अन्योन्याभावान्
तृतीयाअन्योन्याभावेन अन्योन्याभावाभ्याम् अन्योन्याभावैः अन्योन्याभावेभिः
चतुर्थीअन्योन्याभावाय अन्योन्याभावाभ्याम् अन्योन्याभावेभ्यः
पञ्चमीअन्योन्याभावात् अन्योन्याभावाभ्याम् अन्योन्याभावेभ्यः
षष्ठीअन्योन्याभावस्य अन्योन्याभावयोः अन्योन्याभावानाम्
सप्तमीअन्योन्याभावे अन्योन्याभावयोः अन्योन्याभावेषु

समास अन्योन्याभाव

अव्यय ॰अन्योन्याभावम् ॰अन्योन्याभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria