सुबन्तावली अन्यत्स्थान

Roma

पुमान्एकद्विबहु
प्रथमाअन्यत्स्थानः अन्यत्स्थानौ अन्यत्स्थानाः
सम्बोधनम्अन्यत्स्थान अन्यत्स्थानौ अन्यत्स्थानाः
द्वितीयाअन्यत्स्थानम् अन्यत्स्थानौ अन्यत्स्थानान्
तृतीयाअन्यत्स्थानेन अन्यत्स्थानाभ्याम् अन्यत्स्थानैः अन्यत्स्थानेभिः
चतुर्थीअन्यत्स्थानाय अन्यत्स्थानाभ्याम् अन्यत्स्थानेभ्यः
पञ्चमीअन्यत्स्थानात् अन्यत्स्थानाभ्याम् अन्यत्स्थानेभ्यः
षष्ठीअन्यत्स्थानस्य अन्यत्स्थानयोः अन्यत्स्थानानाम्
सप्तमीअन्यत्स्थाने अन्यत्स्थानयोः अन्यत्स्थानेषु

समास अन्यत्स्थान

अव्यय ॰अन्यत्स्थानम् ॰अन्यत्स्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria