सुबन्तावली ?अन्यत्पार्श्व

Roma

पुमान्एकद्विबहु
प्रथमाअन्यत्पार्श्वः अन्यत्पार्श्वौ अन्यत्पार्श्वाः
सम्बोधनम्अन्यत्पार्श्व अन्यत्पार्श्वौ अन्यत्पार्श्वाः
द्वितीयाअन्यत्पार्श्वम् अन्यत्पार्श्वौ अन्यत्पार्श्वान्
तृतीयाअन्यत्पार्श्वेन अन्यत्पार्श्वाभ्याम् अन्यत्पार्श्वैः अन्यत्पार्श्वेभिः
चतुर्थीअन्यत्पार्श्वाय अन्यत्पार्श्वाभ्याम् अन्यत्पार्श्वेभ्यः
पञ्चमीअन्यत्पार्श्वात् अन्यत्पार्श्वाभ्याम् अन्यत्पार्श्वेभ्यः
षष्ठीअन्यत्पार्श्वस्य अन्यत्पार्श्वयोः अन्यत्पार्श्वानाम्
सप्तमीअन्यत्पार्श्वे अन्यत्पार्श्वयोः अन्यत्पार्श्वेषु

समास अन्यत्पार्श्व

अव्यय ॰अन्यत्पार्श्वम् ॰अन्यत्पार्श्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria