Declension table of ?anyathāvādinī

Deva

FeminineSingularDualPlural
Nominativeanyathāvādinī anyathāvādinyau anyathāvādinyaḥ
Vocativeanyathāvādini anyathāvādinyau anyathāvādinyaḥ
Accusativeanyathāvādinīm anyathāvādinyau anyathāvādinīḥ
Instrumentalanyathāvādinyā anyathāvādinībhyām anyathāvādinībhiḥ
Dativeanyathāvādinyai anyathāvādinībhyām anyathāvādinībhyaḥ
Ablativeanyathāvādinyāḥ anyathāvādinībhyām anyathāvādinībhyaḥ
Genitiveanyathāvādinyāḥ anyathāvādinyoḥ anyathāvādinīnām
Locativeanyathāvādinyām anyathāvādinyoḥ anyathāvādinīṣu

Compound anyathāvādini - anyathāvādinī -

Adverb -anyathāvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria