सुबन्तावली ?अन्यतरतोयुक्त

Roma

पुमान्एकद्विबहु
प्रथमाअन्यतरतोयुक्तः अन्यतरतोयुक्तौ अन्यतरतोयुक्ताः
सम्बोधनम्अन्यतरतोयुक्त अन्यतरतोयुक्तौ अन्यतरतोयुक्ताः
द्वितीयाअन्यतरतोयुक्तम् अन्यतरतोयुक्तौ अन्यतरतोयुक्तान्
तृतीयाअन्यतरतोयुक्तेन अन्यतरतोयुक्ताभ्याम् अन्यतरतोयुक्तैः अन्यतरतोयुक्तेभिः
चतुर्थीअन्यतरतोयुक्ताय अन्यतरतोयुक्ताभ्याम् अन्यतरतोयुक्तेभ्यः
पञ्चमीअन्यतरतोयुक्तात् अन्यतरतोयुक्ताभ्याम् अन्यतरतोयुक्तेभ्यः
षष्ठीअन्यतरतोयुक्तस्य अन्यतरतोयुक्तयोः अन्यतरतोयुक्तानाम्
सप्तमीअन्यतरतोयुक्ते अन्यतरतोयुक्तयोः अन्यतरतोयुक्तेषु

समास अन्यतरतोयुक्त

अव्यय ॰अन्यतरतोयुक्तम् ॰अन्यतरतोयुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria