सुबन्तावली ?अन्यतरतोदन्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाअन्यतरतोदन्तम् अन्यतरतोदन्ते अन्यतरतोदन्तानि
सम्बोधनम्अन्यतरतोदन्त अन्यतरतोदन्ते अन्यतरतोदन्तानि
द्वितीयाअन्यतरतोदन्तम् अन्यतरतोदन्ते अन्यतरतोदन्तानि
तृतीयाअन्यतरतोदन्तेन अन्यतरतोदन्ताभ्याम् अन्यतरतोदन्तैः
चतुर्थीअन्यतरतोदन्ताय अन्यतरतोदन्ताभ्याम् अन्यतरतोदन्तेभ्यः
पञ्चमीअन्यतरतोदन्तात् अन्यतरतोदन्ताभ्याम् अन्यतरतोदन्तेभ्यः
षष्ठीअन्यतरतोदन्तस्य अन्यतरतोदन्तयोः अन्यतरतोदन्तानाम्
सप्तमीअन्यतरतोदन्ते अन्यतरतोदन्तयोः अन्यतरतोदन्तेषु

समास अन्यतरतोदन्त

अव्यय ॰अन्यतरतोदन्तम् ॰अन्यतरतोदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria