सुबन्तावली ?अन्यतरान्यतर

Roma

पुमान्एकद्विबहु
प्रथमाअन्यतरान्यतरः अन्यतरान्यतरौ अन्यतरान्यतराः
सम्बोधनम्अन्यतरान्यतर अन्यतरान्यतरौ अन्यतरान्यतराः
द्वितीयाअन्यतरान्यतरम् अन्यतरान्यतरौ अन्यतरान्यतरान्
तृतीयाअन्यतरान्यतरेण अन्यतरान्यतराभ्याम् अन्यतरान्यतरैः अन्यतरान्यतरेभिः
चतुर्थीअन्यतरान्यतराय अन्यतरान्यतराभ्याम् अन्यतरान्यतरेभ्यः
पञ्चमीअन्यतरान्यतरात् अन्यतरान्यतराभ्याम् अन्यतरान्यतरेभ्यः
षष्ठीअन्यतरान्यतरस्य अन्यतरान्यतरयोः अन्यतरान्यतराणाम्
सप्तमीअन्यतरान्यतरे अन्यतरान्यतरयोः अन्यतरान्यतरेषु

समास अन्यतरान्यतर

अव्यय ॰अन्यतरान्यतरम् ॰अन्यतरान्यतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria