सुबन्तावली अन्यतराभाव

Roma

पुमान्एकद्विबहु
प्रथमाअन्यतराभावः अन्यतराभावौ अन्यतराभावाः
सम्बोधनम्अन्यतराभाव अन्यतराभावौ अन्यतराभावाः
द्वितीयाअन्यतराभावम् अन्यतराभावौ अन्यतराभावान्
तृतीयाअन्यतराभावेण अन्यतराभावाभ्याम् अन्यतराभावैः अन्यतराभावेभिः
चतुर्थीअन्यतराभावाय अन्यतराभावाभ्याम् अन्यतराभावेभ्यः
पञ्चमीअन्यतराभावात् अन्यतराभावाभ्याम् अन्यतराभावेभ्यः
षष्ठीअन्यतराभावस्य अन्यतराभावयोः अन्यतराभावाणाम्
सप्तमीअन्यतराभावे अन्यतराभावयोः अन्यतराभावेषु

समास अन्यतराभाव

अव्यय ॰अन्यतराभावम् ॰अन्यतराभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria