सुबन्तावली ?अन्यत एत्॰एनी

Roma

स्त्रीएकद्विबहु
प्रथमाअन्यत एत्॰एनी अन्यत एत्॰एन्यौ अन्यत एत्॰एन्यः
सम्बोधनम्अन्यत एत्॰एनि अन्यत एत्॰एन्यौ अन्यत एत्॰एन्यः
द्वितीयाअन्यत एत्॰एनीम् अन्यत एत्॰एन्यौ अन्यत एत्॰एनीः
तृतीयाअन्यत एत्॰एन्या अन्यत एत्॰एनीभ्याम् अन्यत एत्॰एनीभिः
चतुर्थीअन्यत एत्॰एन्यै अन्यत एत्॰एनीभ्याम् अन्यत एत्॰एनीभ्यः
पञ्चमीअन्यत एत्॰एन्याः अन्यत एत्॰एनीभ्याम् अन्यत एत्॰एनीभ्यः
षष्ठीअन्यत एत्॰एन्याः अन्यत एत्॰एन्योः अन्यत एत्॰एनीनाम्
सप्तमीअन्यत एत्॰एन्याम् अन्यत एत्॰एन्योः अन्यत एत्॰एनीषु

समास अन्यत एत्॰एनि अन्यत एत्॰एनी

अव्यय ॰अन्यत एत्॰एनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria