सुबन्तावली ?अन्यतःसितिबाहु

Roma

पुमान्एकद्विबहु
प्रथमाअन्यतःसितिबाहुः अन्यतःसितिबाहू अन्यतःसितिबाहवः
सम्बोधनम्अन्यतःसितिबाहो अन्यतःसितिबाहू अन्यतःसितिबाहवः
द्वितीयाअन्यतःसितिबाहुम् अन्यतःसितिबाहू अन्यतःसितिबाहून्
तृतीयाअन्यतःसितिबाहुना अन्यतःसितिबाहुभ्याम् अन्यतःसितिबाहुभिः
चतुर्थीअन्यतःसितिबाहवे अन्यतःसितिबाहुभ्याम् अन्यतःसितिबाहुभ्यः
पञ्चमीअन्यतःसितिबाहोः अन्यतःसितिबाहुभ्याम् अन्यतःसितिबाहुभ्यः
षष्ठीअन्यतःसितिबाहोः अन्यतःसितिबाह्वोः अन्यतःसितिबाहूनाम्
सप्तमीअन्यतःसितिबाहौ अन्यतःसितिबाह्वोः अन्यतःसितिबाहुषु

समास अन्यतःसितिबाहु

अव्यय ॰अन्यतःसितिबाहु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria