सुबन्तावली ?अन्यङ्गश्वेत

Roma

पुमान्एकद्विबहु
प्रथमाअन्यङ्गश्वेतः अन्यङ्गश्वेतौ अन्यङ्गश्वेताः
सम्बोधनम्अन्यङ्गश्वेत अन्यङ्गश्वेतौ अन्यङ्गश्वेताः
द्वितीयाअन्यङ्गश्वेतम् अन्यङ्गश्वेतौ अन्यङ्गश्वेतान्
तृतीयाअन्यङ्गश्वेतेन अन्यङ्गश्वेताभ्याम् अन्यङ्गश्वेतैः अन्यङ्गश्वेतेभिः
चतुर्थीअन्यङ्गश्वेताय अन्यङ्गश्वेताभ्याम् अन्यङ्गश्वेतेभ्यः
पञ्चमीअन्यङ्गश्वेतात् अन्यङ्गश्वेताभ्याम् अन्यङ्गश्वेतेभ्यः
षष्ठीअन्यङ्गश्वेतस्य अन्यङ्गश्वेतयोः अन्यङ्गश्वेतानाम्
सप्तमीअन्यङ्गश्वेते अन्यङ्गश्वेतयोः अन्यङ्गश्वेतेषु

समास अन्यङ्गश्वेत

अव्यय ॰अन्यङ्गश्वेतम् ॰अन्यङ्गश्वेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria