सुबन्तावली ?अन्यबीजोत्पन्न

Roma

पुमान्एकद्विबहु
प्रथमाअन्यबीजोत्पन्नः अन्यबीजोत्पन्नौ अन्यबीजोत्पन्नाः
सम्बोधनम्अन्यबीजोत्पन्न अन्यबीजोत्पन्नौ अन्यबीजोत्पन्नाः
द्वितीयाअन्यबीजोत्पन्नम् अन्यबीजोत्पन्नौ अन्यबीजोत्पन्नान्
तृतीयाअन्यबीजोत्पन्नेन अन्यबीजोत्पन्नाभ्याम् अन्यबीजोत्पन्नैः अन्यबीजोत्पन्नेभिः
चतुर्थीअन्यबीजोत्पन्नाय अन्यबीजोत्पन्नाभ्याम् अन्यबीजोत्पन्नेभ्यः
पञ्चमीअन्यबीजोत्पन्नात् अन्यबीजोत्पन्नाभ्याम् अन्यबीजोत्पन्नेभ्यः
षष्ठीअन्यबीजोत्पन्नस्य अन्यबीजोत्पन्नयोः अन्यबीजोत्पन्नानाम्
सप्तमीअन्यबीजोत्पन्ने अन्यबीजोत्पन्नयोः अन्यबीजोत्पन्नेषु

समास अन्यबीजोत्पन्न

अव्यय ॰अन्यबीजोत्पन्नम् ॰अन्यबीजोत्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria