सुबन्तावली ?अन्यबीजसमुद्भव

Roma

पुमान्एकद्विबहु
प्रथमाअन्यबीजसमुद्भवः अन्यबीजसमुद्भवौ अन्यबीजसमुद्भवाः
सम्बोधनम्अन्यबीजसमुद्भव अन्यबीजसमुद्भवौ अन्यबीजसमुद्भवाः
द्वितीयाअन्यबीजसमुद्भवम् अन्यबीजसमुद्भवौ अन्यबीजसमुद्भवान्
तृतीयाअन्यबीजसमुद्भवेन अन्यबीजसमुद्भवाभ्याम् अन्यबीजसमुद्भवैः अन्यबीजसमुद्भवेभिः
चतुर्थीअन्यबीजसमुद्भवाय अन्यबीजसमुद्भवाभ्याम् अन्यबीजसमुद्भवेभ्यः
पञ्चमीअन्यबीजसमुद्भवात् अन्यबीजसमुद्भवाभ्याम् अन्यबीजसमुद्भवेभ्यः
षष्ठीअन्यबीजसमुद्भवस्य अन्यबीजसमुद्भवयोः अन्यबीजसमुद्भवानाम्
सप्तमीअन्यबीजसमुद्भवे अन्यबीजसमुद्भवयोः अन्यबीजसमुद्भवेषु

समास अन्यबीजसमुद्भव

अव्यय ॰अन्यबीजसमुद्भवम् ॰अन्यबीजसमुद्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria