सुबन्तावली ?अन्विताभिधानवादिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअन्विताभिधानवादिनी अन्विताभिधानवादिन्यौ अन्विताभिधानवादिन्यः
सम्बोधनम्अन्विताभिधानवादिनि अन्विताभिधानवादिन्यौ अन्विताभिधानवादिन्यः
द्वितीयाअन्विताभिधानवादिनीम् अन्विताभिधानवादिन्यौ अन्विताभिधानवादिनीः
तृतीयाअन्विताभिधानवादिन्या अन्विताभिधानवादिनीभ्याम् अन्विताभिधानवादिनीभिः
चतुर्थीअन्विताभिधानवादिन्यै अन्विताभिधानवादिनीभ्याम् अन्विताभिधानवादिनीभ्यः
पञ्चमीअन्विताभिधानवादिन्याः अन्विताभिधानवादिनीभ्याम् अन्विताभिधानवादिनीभ्यः
षष्ठीअन्विताभिधानवादिन्याः अन्विताभिधानवादिन्योः अन्विताभिधानवादिनीनाम्
सप्तमीअन्विताभिधानवादिन्याम् अन्विताभिधानवादिन्योः अन्विताभिधानवादिनीषु

समास अन्विताभिधानवादिनि अन्विताभिधानवादिनी

अव्यय ॰अन्विताभिधानवादिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria