Declension table of ?anvīkṣikā

Deva

FeminineSingularDualPlural
Nominativeanvīkṣikā anvīkṣike anvīkṣikāḥ
Vocativeanvīkṣike anvīkṣike anvīkṣikāḥ
Accusativeanvīkṣikām anvīkṣike anvīkṣikāḥ
Instrumentalanvīkṣikayā anvīkṣikābhyām anvīkṣikābhiḥ
Dativeanvīkṣikāyai anvīkṣikābhyām anvīkṣikābhyaḥ
Ablativeanvīkṣikāyāḥ anvīkṣikābhyām anvīkṣikābhyaḥ
Genitiveanvīkṣikāyāḥ anvīkṣikayoḥ anvīkṣikāṇām
Locativeanvīkṣikāyām anvīkṣikayoḥ anvīkṣikāsu

Adverb -anvīkṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria