सुबन्तावली ?अन्विष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअन्विष्यमाणः अन्विष्यमाणौ अन्विष्यमाणाः
सम्बोधनम्अन्विष्यमाण अन्विष्यमाणौ अन्विष्यमाणाः
द्वितीयाअन्विष्यमाणम् अन्विष्यमाणौ अन्विष्यमाणान्
तृतीयाअन्विष्यमाणेन अन्विष्यमाणाभ्याम् अन्विष्यमाणैः अन्विष्यमाणेभिः
चतुर्थीअन्विष्यमाणाय अन्विष्यमाणाभ्याम् अन्विष्यमाणेभ्यः
पञ्चमीअन्विष्यमाणात् अन्विष्यमाणाभ्याम् अन्विष्यमाणेभ्यः
षष्ठीअन्विष्यमाणस्य अन्विष्यमाणयोः अन्विष्यमाणानाम्
सप्तमीअन्विष्यमाणे अन्विष्यमाणयोः अन्विष्यमाणेषु

समास अन्विष्यमाण

अव्यय ॰अन्विष्यमाणम् ॰अन्विष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria