Declension table of ?anveṣiṇī

Deva

FeminineSingularDualPlural
Nominativeanveṣiṇī anveṣiṇyau anveṣiṇyaḥ
Vocativeanveṣiṇi anveṣiṇyau anveṣiṇyaḥ
Accusativeanveṣiṇīm anveṣiṇyau anveṣiṇīḥ
Instrumentalanveṣiṇyā anveṣiṇībhyām anveṣiṇībhiḥ
Dativeanveṣiṇyai anveṣiṇībhyām anveṣiṇībhyaḥ
Ablativeanveṣiṇyāḥ anveṣiṇībhyām anveṣiṇībhyaḥ
Genitiveanveṣiṇyāḥ anveṣiṇyoḥ anveṣiṇīnām
Locativeanveṣiṇyām anveṣiṇyoḥ anveṣiṇīṣu

Compound anveṣiṇi - anveṣiṇī -

Adverb -anveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria