Declension table of ?anvayavatī

Deva

FeminineSingularDualPlural
Nominativeanvayavatī anvayavatyau anvayavatyaḥ
Vocativeanvayavati anvayavatyau anvayavatyaḥ
Accusativeanvayavatīm anvayavatyau anvayavatīḥ
Instrumentalanvayavatyā anvayavatībhyām anvayavatībhiḥ
Dativeanvayavatyai anvayavatībhyām anvayavatībhyaḥ
Ablativeanvayavatyāḥ anvayavatībhyām anvayavatībhyaḥ
Genitiveanvayavatyāḥ anvayavatyoḥ anvayavatīnām
Locativeanvayavatyām anvayavatyoḥ anvayavatīṣu

Compound anvayavati - anvayavatī -

Adverb -anvayavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria