Declension table of ?anvavekṣin

Deva

MasculineSingularDualPlural
Nominativeanvavekṣī anvavekṣiṇau anvavekṣiṇaḥ
Vocativeanvavekṣin anvavekṣiṇau anvavekṣiṇaḥ
Accusativeanvavekṣiṇam anvavekṣiṇau anvavekṣiṇaḥ
Instrumentalanvavekṣiṇā anvavekṣibhyām anvavekṣibhiḥ
Dativeanvavekṣiṇe anvavekṣibhyām anvavekṣibhyaḥ
Ablativeanvavekṣiṇaḥ anvavekṣibhyām anvavekṣibhyaḥ
Genitiveanvavekṣiṇaḥ anvavekṣiṇoḥ anvavekṣiṇām
Locativeanvavekṣiṇi anvavekṣiṇoḥ anvavekṣiṣu

Compound anvavekṣi -

Adverb -anvavekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria