सुबन्तावली ?अन्ववयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअन्ववयिष्यन्ती अन्ववयिष्यन्त्यौ अन्ववयिष्यन्त्यः
सम्बोधनम्अन्ववयिष्यन्ति अन्ववयिष्यन्त्यौ अन्ववयिष्यन्त्यः
द्वितीयाअन्ववयिष्यन्तीम् अन्ववयिष्यन्त्यौ अन्ववयिष्यन्तीः
तृतीयाअन्ववयिष्यन्त्या अन्ववयिष्यन्तीभ्याम् अन्ववयिष्यन्तीभिः
चतुर्थीअन्ववयिष्यन्त्यै अन्ववयिष्यन्तीभ्याम् अन्ववयिष्यन्तीभ्यः
पञ्चमीअन्ववयिष्यन्त्याः अन्ववयिष्यन्तीभ्याम् अन्ववयिष्यन्तीभ्यः
षष्ठीअन्ववयिष्यन्त्याः अन्ववयिष्यन्त्योः अन्ववयिष्यन्तीनाम्
सप्तमीअन्ववयिष्यन्त्याम् अन्ववयिष्यन्त्योः अन्ववयिष्यन्तीषु

समास अन्ववयिष्यन्ति अन्ववयिष्यन्ती

अव्यय ॰अन्ववयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria