Declension table of ?anvatiyat

Deva

NeuterSingularDualPlural
Nominativeanvatiyat anvatiyantī anvatiyatī anvatiyanti
Vocativeanvatiyat anvatiyantī anvatiyatī anvatiyanti
Accusativeanvatiyat anvatiyantī anvatiyatī anvatiyanti
Instrumentalanvatiyatā anvatiyadbhyām anvatiyadbhiḥ
Dativeanvatiyate anvatiyadbhyām anvatiyadbhyaḥ
Ablativeanvatiyataḥ anvatiyadbhyām anvatiyadbhyaḥ
Genitiveanvatiyataḥ anvatiyatoḥ anvatiyatām
Locativeanvatiyati anvatiyatoḥ anvatiyatsu

Adverb -anvatiyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria