Declension table of ?anvatīta

Deva

NeuterSingularDualPlural
Nominativeanvatītam anvatīte anvatītāni
Vocativeanvatīta anvatīte anvatītāni
Accusativeanvatītam anvatīte anvatītāni
Instrumentalanvatītena anvatītābhyām anvatītaiḥ
Dativeanvatītāya anvatītābhyām anvatītebhyaḥ
Ablativeanvatītāt anvatītābhyām anvatītebhyaḥ
Genitiveanvatītasya anvatītayoḥ anvatītānām
Locativeanvatīte anvatītayoḥ anvatīteṣu

Compound anvatīta -

Adverb -anvatītam -anvatītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria