Declension table of ?anvatayitavyā

Deva

FeminineSingularDualPlural
Nominativeanvatayitavyā anvatayitavye anvatayitavyāḥ
Vocativeanvatayitavye anvatayitavye anvatayitavyāḥ
Accusativeanvatayitavyām anvatayitavye anvatayitavyāḥ
Instrumentalanvatayitavyayā anvatayitavyābhyām anvatayitavyābhiḥ
Dativeanvatayitavyāyai anvatayitavyābhyām anvatayitavyābhyaḥ
Ablativeanvatayitavyāyāḥ anvatayitavyābhyām anvatayitavyābhyaḥ
Genitiveanvatayitavyāyāḥ anvatayitavyayoḥ anvatayitavyānām
Locativeanvatayitavyāyām anvatayitavyayoḥ anvatayitavyāsu

Adverb -anvatayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria