सुबन्तावली ?अन्वतयितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअन्वतयितव्यम् अन्वतयितव्ये अन्वतयितव्यानि
सम्बोधनम्अन्वतयितव्य अन्वतयितव्ये अन्वतयितव्यानि
द्वितीयाअन्वतयितव्यम् अन्वतयितव्ये अन्वतयितव्यानि
तृतीयाअन्वतयितव्येन अन्वतयितव्याभ्याम् अन्वतयितव्यैः
चतुर्थीअन्वतयितव्याय अन्वतयितव्याभ्याम् अन्वतयितव्येभ्यः
पञ्चमीअन्वतयितव्यात् अन्वतयितव्याभ्याम् अन्वतयितव्येभ्यः
षष्ठीअन्वतयितव्यस्य अन्वतयितव्ययोः अन्वतयितव्यानाम्
सप्तमीअन्वतयितव्ये अन्वतयितव्ययोः अन्वतयितव्येषु

समास अन्वतयितव्य

अव्यय ॰अन्वतयितव्यम् ॰अन्वतयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria