Declension table of ?anvatayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanvatayiṣyamāṇā anvatayiṣyamāṇe anvatayiṣyamāṇāḥ
Vocativeanvatayiṣyamāṇe anvatayiṣyamāṇe anvatayiṣyamāṇāḥ
Accusativeanvatayiṣyamāṇām anvatayiṣyamāṇe anvatayiṣyamāṇāḥ
Instrumentalanvatayiṣyamāṇayā anvatayiṣyamāṇābhyām anvatayiṣyamāṇābhiḥ
Dativeanvatayiṣyamāṇāyai anvatayiṣyamāṇābhyām anvatayiṣyamāṇābhyaḥ
Ablativeanvatayiṣyamāṇāyāḥ anvatayiṣyamāṇābhyām anvatayiṣyamāṇābhyaḥ
Genitiveanvatayiṣyamāṇāyāḥ anvatayiṣyamāṇayoḥ anvatayiṣyamāṇānām
Locativeanvatayiṣyamāṇāyām anvatayiṣyamāṇayoḥ anvatayiṣyamāṇāsu

Adverb -anvatayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria