Declension table of ?anvatayanīyā

Deva

FeminineSingularDualPlural
Nominativeanvatayanīyā anvatayanīye anvatayanīyāḥ
Vocativeanvatayanīye anvatayanīye anvatayanīyāḥ
Accusativeanvatayanīyām anvatayanīye anvatayanīyāḥ
Instrumentalanvatayanīyayā anvatayanīyābhyām anvatayanīyābhiḥ
Dativeanvatayanīyāyai anvatayanīyābhyām anvatayanīyābhyaḥ
Ablativeanvatayanīyāyāḥ anvatayanīyābhyām anvatayanīyābhyaḥ
Genitiveanvatayanīyāyāḥ anvatayanīyayoḥ anvatayanīyānām
Locativeanvatayanīyāyām anvatayanīyayoḥ anvatayanīyāsu

Adverb -anvatayanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria