सुबन्तावली ?अन्वक्षरसन्धि

Roma

पुमान्एकद्विबहु
प्रथमाअन्वक्षरसन्धिः अन्वक्षरसन्धी अन्वक्षरसन्धयः
सम्बोधनम्अन्वक्षरसन्धे अन्वक्षरसन्धी अन्वक्षरसन्धयः
द्वितीयाअन्वक्षरसन्धिम् अन्वक्षरसन्धी अन्वक्षरसन्धीन्
तृतीयाअन्वक्षरसन्धिना अन्वक्षरसन्धिभ्याम् अन्वक्षरसन्धिभिः
चतुर्थीअन्वक्षरसन्धये अन्वक्षरसन्धिभ्याम् अन्वक्षरसन्धिभ्यः
पञ्चमीअन्वक्षरसन्धेः अन्वक्षरसन्धिभ्याम् अन्वक्षरसन्धिभ्यः
षष्ठीअन्वक्षरसन्धेः अन्वक्षरसन्ध्योः अन्वक्षरसन्धीनाम्
सप्तमीअन्वक्षरसन्धौ अन्वक्षरसन्ध्योः अन्वक्षरसन्धिषु

समास अन्वक्षरसन्धि

अव्यय ॰अन्वक्षरसन्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria