सुबन्तावली ?अन्वग्ज्येष्ठा

Roma

स्त्रीएकद्विबहु
प्रथमाअन्वग्ज्येष्ठा अन्वग्ज्येष्ठे अन्वग्ज्येष्ठाः
सम्बोधनम्अन्वग्ज्येष्ठे अन्वग्ज्येष्ठे अन्वग्ज्येष्ठाः
द्वितीयाअन्वग्ज्येष्ठाम् अन्वग्ज्येष्ठे अन्वग्ज्येष्ठाः
तृतीयाअन्वग्ज्येष्ठया अन्वग्ज्येष्ठाभ्याम् अन्वग्ज्येष्ठाभिः
चतुर्थीअन्वग्ज्येष्ठायै अन्वग्ज्येष्ठाभ्याम् अन्वग्ज्येष्ठाभ्यः
पञ्चमीअन्वग्ज्येष्ठायाः अन्वग्ज्येष्ठाभ्याम् अन्वग्ज्येष्ठाभ्यः
षष्ठीअन्वग्ज्येष्ठायाः अन्वग्ज्येष्ठयोः अन्वग्ज्येष्ठानाम्
सप्तमीअन्वग्ज्येष्ठायाम् अन्वग्ज्येष्ठयोः अन्वग्ज्येष्ठासु

अव्यय ॰अन्वग्ज्येष्ठम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria