सुबन्तावली ?अन्वग्ज्येष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाअन्वग्ज्येष्ठः अन्वग्ज्येष्ठौ अन्वग्ज्येष्ठाः
सम्बोधनम्अन्वग्ज्येष्ठ अन्वग्ज्येष्ठौ अन्वग्ज्येष्ठाः
द्वितीयाअन्वग्ज्येष्ठम् अन्वग्ज्येष्ठौ अन्वग्ज्येष्ठान्
तृतीयाअन्वग्ज्येष्ठेन अन्वग्ज्येष्ठाभ्याम् अन्वग्ज्येष्ठैः अन्वग्ज्येष्ठेभिः
चतुर्थीअन्वग्ज्येष्ठाय अन्वग्ज्येष्ठाभ्याम् अन्वग्ज्येष्ठेभ्यः
पञ्चमीअन्वग्ज्येष्ठात् अन्वग्ज्येष्ठाभ्याम् अन्वग्ज्येष्ठेभ्यः
षष्ठीअन्वग्ज्येष्ठस्य अन्वग्ज्येष्ठयोः अन्वग्ज्येष्ठानाम्
सप्तमीअन्वग्ज्येष्ठे अन्वग्ज्येष्ठयोः अन्वग्ज्येष्ठेषु

समास अन्वग्ज्येष्ठ

अव्यय ॰अन्वग्ज्येष्ठम् ॰अन्वग्ज्येष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria