Declension table of ?anvāyatanā

Deva

FeminineSingularDualPlural
Nominativeanvāyatanā anvāyatane anvāyatanāḥ
Vocativeanvāyatane anvāyatane anvāyatanāḥ
Accusativeanvāyatanām anvāyatane anvāyatanāḥ
Instrumentalanvāyatanayā anvāyatanābhyām anvāyatanābhiḥ
Dativeanvāyatanāyai anvāyatanābhyām anvāyatanābhyaḥ
Ablativeanvāyatanāyāḥ anvāyatanābhyām anvāyatanābhyaḥ
Genitiveanvāyatanāyāḥ anvāyatanayoḥ anvāyatanānām
Locativeanvāyatanāyām anvāyatanayoḥ anvāyatanāsu

Adverb -anvāyatanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria