Declension table of ?anvākhyāyaka

Deva

NeuterSingularDualPlural
Nominativeanvākhyāyakam anvākhyāyake anvākhyāyakāni
Vocativeanvākhyāyaka anvākhyāyake anvākhyāyakāni
Accusativeanvākhyāyakam anvākhyāyake anvākhyāyakāni
Instrumentalanvākhyāyakena anvākhyāyakābhyām anvākhyāyakaiḥ
Dativeanvākhyāyakāya anvākhyāyakābhyām anvākhyāyakebhyaḥ
Ablativeanvākhyāyakāt anvākhyāyakābhyām anvākhyāyakebhyaḥ
Genitiveanvākhyāyakasya anvākhyāyakayoḥ anvākhyāyakānām
Locativeanvākhyāyake anvākhyāyakayoḥ anvākhyāyakeṣu

Compound anvākhyāyaka -

Adverb -anvākhyāyakam -anvākhyāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria