Declension table of ?anvādhāna

Deva

NeuterSingularDualPlural
Nominativeanvādhānam anvādhāne anvādhānāni
Vocativeanvādhāna anvādhāne anvādhānāni
Accusativeanvādhānam anvādhāne anvādhānāni
Instrumentalanvādhānena anvādhānābhyām anvādhānaiḥ
Dativeanvādhānāya anvādhānābhyām anvādhānebhyaḥ
Ablativeanvādhānāt anvādhānābhyām anvādhānebhyaḥ
Genitiveanvādhānasya anvādhānayoḥ anvādhānānām
Locativeanvādhāne anvādhānayoḥ anvādhāneṣu

Compound anvādhāna -

Adverb -anvādhānam -anvādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria