Declension table of ?anvādeśakā

Deva

FeminineSingularDualPlural
Nominativeanvādeśakā anvādeśake anvādeśakāḥ
Vocativeanvādeśake anvādeśake anvādeśakāḥ
Accusativeanvādeśakām anvādeśake anvādeśakāḥ
Instrumentalanvādeśakayā anvādeśakābhyām anvādeśakābhiḥ
Dativeanvādeśakāyai anvādeśakābhyām anvādeśakābhyaḥ
Ablativeanvādeśakāyāḥ anvādeśakābhyām anvādeśakābhyaḥ
Genitiveanvādeśakāyāḥ anvādeśakayoḥ anvādeśakānām
Locativeanvādeśakāyām anvādeśakayoḥ anvādeśakāsu

Adverb -anvādeśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria