Declension table of ?anvācayaśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeanvācayaśiṣṭā anvācayaśiṣṭe anvācayaśiṣṭāḥ
Vocativeanvācayaśiṣṭe anvācayaśiṣṭe anvācayaśiṣṭāḥ
Accusativeanvācayaśiṣṭām anvācayaśiṣṭe anvācayaśiṣṭāḥ
Instrumentalanvācayaśiṣṭayā anvācayaśiṣṭābhyām anvācayaśiṣṭābhiḥ
Dativeanvācayaśiṣṭāyai anvācayaśiṣṭābhyām anvācayaśiṣṭābhyaḥ
Ablativeanvācayaśiṣṭāyāḥ anvācayaśiṣṭābhyām anvācayaśiṣṭābhyaḥ
Genitiveanvācayaśiṣṭāyāḥ anvācayaśiṣṭayoḥ anvācayaśiṣṭānām
Locativeanvācayaśiṣṭāyām anvācayaśiṣṭayoḥ anvācayaśiṣṭāsu

Adverb -anvācayaśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria