Declension table of ?anvaṣṭakā

Deva

FeminineSingularDualPlural
Nominativeanvaṣṭakā anvaṣṭake anvaṣṭakāḥ
Vocativeanvaṣṭake anvaṣṭake anvaṣṭakāḥ
Accusativeanvaṣṭakām anvaṣṭake anvaṣṭakāḥ
Instrumentalanvaṣṭakayā anvaṣṭakābhyām anvaṣṭakābhiḥ
Dativeanvaṣṭakāyai anvaṣṭakābhyām anvaṣṭakābhyaḥ
Ablativeanvaṣṭakāyāḥ anvaṣṭakābhyām anvaṣṭakābhyaḥ
Genitiveanvaṣṭakāyāḥ anvaṣṭakayoḥ anvaṣṭakānām
Locativeanvaṣṭakāyām anvaṣṭakayoḥ anvaṣṭakāsu

Adverb -anvaṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria