Declension table of ?anuśrūyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuśrūyamāṇā anuśrūyamāṇe anuśrūyamāṇāḥ
Vocativeanuśrūyamāṇe anuśrūyamāṇe anuśrūyamāṇāḥ
Accusativeanuśrūyamāṇām anuśrūyamāṇe anuśrūyamāṇāḥ
Instrumentalanuśrūyamāṇayā anuśrūyamāṇābhyām anuśrūyamāṇābhiḥ
Dativeanuśrūyamāṇāyai anuśrūyamāṇābhyām anuśrūyamāṇābhyaḥ
Ablativeanuśrūyamāṇāyāḥ anuśrūyamāṇābhyām anuśrūyamāṇābhyaḥ
Genitiveanuśrūyamāṇāyāḥ anuśrūyamāṇayoḥ anuśrūyamāṇānām
Locativeanuśrūyamāṇāyām anuśrūyamāṇayoḥ anuśrūyamāṇāsu

Adverb -anuśrūyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria