Declension table of ?anuśrūtavat

Deva

MasculineSingularDualPlural
Nominativeanuśrūtavān anuśrūtavantau anuśrūtavantaḥ
Vocativeanuśrūtavan anuśrūtavantau anuśrūtavantaḥ
Accusativeanuśrūtavantam anuśrūtavantau anuśrūtavataḥ
Instrumentalanuśrūtavatā anuśrūtavadbhyām anuśrūtavadbhiḥ
Dativeanuśrūtavate anuśrūtavadbhyām anuśrūtavadbhyaḥ
Ablativeanuśrūtavataḥ anuśrūtavadbhyām anuśrūtavadbhyaḥ
Genitiveanuśrūtavataḥ anuśrūtavatoḥ anuśrūtavatām
Locativeanuśrūtavati anuśrūtavatoḥ anuśrūtavatsu

Compound anuśrūtavat -

Adverb -anuśrūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria