Declension table of ?anuśrūta

Deva

MasculineSingularDualPlural
Nominativeanuśrūtaḥ anuśrūtau anuśrūtāḥ
Vocativeanuśrūta anuśrūtau anuśrūtāḥ
Accusativeanuśrūtam anuśrūtau anuśrūtān
Instrumentalanuśrūtena anuśrūtābhyām anuśrūtaiḥ anuśrūtebhiḥ
Dativeanuśrūtāya anuśrūtābhyām anuśrūtebhyaḥ
Ablativeanuśrūtāt anuśrūtābhyām anuśrūtebhyaḥ
Genitiveanuśrūtasya anuśrūtayoḥ anuśrūtānām
Locativeanuśrūte anuśrūtayoḥ anuśrūteṣu

Compound anuśrūta -

Adverb -anuśrūtam -anuśrūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria