सुबन्तावली ?अनुश्रुण्वती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुश्रुण्वती अनुश्रुण्वत्यौ अनुश्रुण्वत्यः
सम्बोधनम्अनुश्रुण्वति अनुश्रुण्वत्यौ अनुश्रुण्वत्यः
द्वितीयाअनुश्रुण्वतीम् अनुश्रुण्वत्यौ अनुश्रुण्वतीः
तृतीयाअनुश्रुण्वत्या अनुश्रुण्वतीभ्याम् अनुश्रुण्वतीभिः
चतुर्थीअनुश्रुण्वत्यै अनुश्रुण्वतीभ्याम् अनुश्रुण्वतीभ्यः
पञ्चमीअनुश्रुण्वत्याः अनुश्रुण्वतीभ्याम् अनुश्रुण्वतीभ्यः
षष्ठीअनुश्रुण्वत्याः अनुश्रुण्वत्योः अनुश्रुण्वतीनाम्
सप्तमीअनुश्रुण्वत्याम् अनुश्रुण्वत्योः अनुश्रुण्वतीषु

समास अनुश्रुण्वति अनुश्रुण्वती

अव्यय ॰अनुश्रुण्वति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria