Declension table of ?anuśruṇvatī

Deva

FeminineSingularDualPlural
Nominativeanuśruṇvatī anuśruṇvatyau anuśruṇvatyaḥ
Vocativeanuśruṇvati anuśruṇvatyau anuśruṇvatyaḥ
Accusativeanuśruṇvatīm anuśruṇvatyau anuśruṇvatīḥ
Instrumentalanuśruṇvatyā anuśruṇvatībhyām anuśruṇvatībhiḥ
Dativeanuśruṇvatyai anuśruṇvatībhyām anuśruṇvatībhyaḥ
Ablativeanuśruṇvatyāḥ anuśruṇvatībhyām anuśruṇvatībhyaḥ
Genitiveanuśruṇvatyāḥ anuśruṇvatyoḥ anuśruṇvatīnām
Locativeanuśruṇvatyām anuśruṇvatyoḥ anuśruṇvatīṣu

Compound anuśruṇvati - anuśruṇvatī -

Adverb -anuśruṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria