Declension table of ?anuśruṇvānā

Deva

FeminineSingularDualPlural
Nominativeanuśruṇvānā anuśruṇvāne anuśruṇvānāḥ
Vocativeanuśruṇvāne anuśruṇvāne anuśruṇvānāḥ
Accusativeanuśruṇvānām anuśruṇvāne anuśruṇvānāḥ
Instrumentalanuśruṇvānayā anuśruṇvānābhyām anuśruṇvānābhiḥ
Dativeanuśruṇvānāyai anuśruṇvānābhyām anuśruṇvānābhyaḥ
Ablativeanuśruṇvānāyāḥ anuśruṇvānābhyām anuśruṇvānābhyaḥ
Genitiveanuśruṇvānāyāḥ anuśruṇvānayoḥ anuśruṇvānānām
Locativeanuśruṇvānāyām anuśruṇvānayoḥ anuśruṇvānāsu

Adverb -anuśruṇvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria